Sanskrit tools

Sanskrit declension


Declension of अग्निशेष agniśeṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अग्निशेषः agniśeṣaḥ
अग्निशेषौ agniśeṣau
अग्निशेषाः agniśeṣāḥ
Vocative अग्निशेष agniśeṣa
अग्निशेषौ agniśeṣau
अग्निशेषाः agniśeṣāḥ
Accusative अग्निशेषम् agniśeṣam
अग्निशेषौ agniśeṣau
अग्निशेषान् agniśeṣān
Instrumental अग्निशेषेण agniśeṣeṇa
अग्निशेषाभ्याम् agniśeṣābhyām
अग्निशेषैः agniśeṣaiḥ
Dative अग्निशेषाय agniśeṣāya
अग्निशेषाभ्याम् agniśeṣābhyām
अग्निशेषेभ्यः agniśeṣebhyaḥ
Ablative अग्निशेषात् agniśeṣāt
अग्निशेषाभ्याम् agniśeṣābhyām
अग्निशेषेभ्यः agniśeṣebhyaḥ
Genitive अग्निशेषस्य agniśeṣasya
अग्निशेषयोः agniśeṣayoḥ
अग्निशेषाणाम् agniśeṣāṇām
Locative अग्निशेषे agniśeṣe
अग्निशेषयोः agniśeṣayoḥ
अग्निशेषेषु agniśeṣeṣu