| Singular | Dual | Plural |
Nominative |
अकम्पितम्
akampitam
|
अकम्पिते
akampite
|
अकम्पितानि
akampitāni
|
Vocative |
अकम्पित
akampita
|
अकम्पिते
akampite
|
अकम्पितानि
akampitāni
|
Accusative |
अकम्पितम्
akampitam
|
अकम्पिते
akampite
|
अकम्पितानि
akampitāni
|
Instrumental |
अकम्पितेन
akampitena
|
अकम्पिताभ्याम्
akampitābhyām
|
अकम्पितैः
akampitaiḥ
|
Dative |
अकम्पिताय
akampitāya
|
अकम्पिताभ्याम्
akampitābhyām
|
अकम्पितेभ्यः
akampitebhyaḥ
|
Ablative |
अकम्पितात्
akampitāt
|
अकम्पिताभ्याम्
akampitābhyām
|
अकम्पितेभ्यः
akampitebhyaḥ
|
Genitive |
अकम्पितस्य
akampitasya
|
अकम्पितयोः
akampitayoḥ
|
अकम्पितानाम्
akampitānām
|
Locative |
अकम्पिते
akampite
|
अकम्पितयोः
akampitayoḥ
|
अकम्पितेषु
akampiteṣu
|