Sanskrit tools

Sanskrit declension


Declension of अग्निष्टोम agniṣṭoma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अग्निष्टोमः agniṣṭomaḥ
अग्निष्टोमौ agniṣṭomau
अग्निष्टोमाः agniṣṭomāḥ
Vocative अग्निष्टोम agniṣṭoma
अग्निष्टोमौ agniṣṭomau
अग्निष्टोमाः agniṣṭomāḥ
Accusative अग्निष्टोमम् agniṣṭomam
अग्निष्टोमौ agniṣṭomau
अग्निष्टोमान् agniṣṭomān
Instrumental अग्निष्टोमेन agniṣṭomena
अग्निष्टोमाभ्याम् agniṣṭomābhyām
अग्निष्टोमैः agniṣṭomaiḥ
Dative अग्निष्टोमाय agniṣṭomāya
अग्निष्टोमाभ्याम् agniṣṭomābhyām
अग्निष्टोमेभ्यः agniṣṭomebhyaḥ
Ablative अग्निष्टोमात् agniṣṭomāt
अग्निष्टोमाभ्याम् agniṣṭomābhyām
अग्निष्टोमेभ्यः agniṣṭomebhyaḥ
Genitive अग्निष्टोमस्य agniṣṭomasya
अग्निष्टोमयोः agniṣṭomayoḥ
अग्निष्टोमानाम् agniṣṭomānām
Locative अग्निष्टोमे agniṣṭome
अग्निष्टोमयोः agniṣṭomayoḥ
अग्निष्टोमेषु agniṣṭomeṣu