Sanskrit tools

Sanskrit declension


Declension of अग्निष्टोमसद्य agniṣṭomasadya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अग्निष्टोमसद्यम् agniṣṭomasadyam
अग्निष्टोमसद्ये agniṣṭomasadye
अग्निष्टोमसद्यानि agniṣṭomasadyāni
Vocative अग्निष्टोमसद्य agniṣṭomasadya
अग्निष्टोमसद्ये agniṣṭomasadye
अग्निष्टोमसद्यानि agniṣṭomasadyāni
Accusative अग्निष्टोमसद्यम् agniṣṭomasadyam
अग्निष्टोमसद्ये agniṣṭomasadye
अग्निष्टोमसद्यानि agniṣṭomasadyāni
Instrumental अग्निष्टोमसद्येन agniṣṭomasadyena
अग्निष्टोमसद्याभ्याम् agniṣṭomasadyābhyām
अग्निष्टोमसद्यैः agniṣṭomasadyaiḥ
Dative अग्निष्टोमसद्याय agniṣṭomasadyāya
अग्निष्टोमसद्याभ्याम् agniṣṭomasadyābhyām
अग्निष्टोमसद्येभ्यः agniṣṭomasadyebhyaḥ
Ablative अग्निष्टोमसद्यात् agniṣṭomasadyāt
अग्निष्टोमसद्याभ्याम् agniṣṭomasadyābhyām
अग्निष्टोमसद्येभ्यः agniṣṭomasadyebhyaḥ
Genitive अग्निष्टोमसद्यस्य agniṣṭomasadyasya
अग्निष्टोमसद्ययोः agniṣṭomasadyayoḥ
अग्निष्टोमसद्यानाम् agniṣṭomasadyānām
Locative अग्निष्टोमसद्ये agniṣṭomasadye
अग्निष्टोमसद्ययोः agniṣṭomasadyayoḥ
अग्निष्टोमसद्येषु agniṣṭomasadyeṣu