Sanskrit tools

Sanskrit declension


Declension of अग्निष्टोमसाम agniṣṭomasāma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अग्निष्टोमसामः agniṣṭomasāmaḥ
अग्निष्टोमसामौ agniṣṭomasāmau
अग्निष्टोमसामाः agniṣṭomasāmāḥ
Vocative अग्निष्टोमसाम agniṣṭomasāma
अग्निष्टोमसामौ agniṣṭomasāmau
अग्निष्टोमसामाः agniṣṭomasāmāḥ
Accusative अग्निष्टोमसामम् agniṣṭomasāmam
अग्निष्टोमसामौ agniṣṭomasāmau
अग्निष्टोमसामान् agniṣṭomasāmān
Instrumental अग्निष्टोमसामेन agniṣṭomasāmena
अग्निष्टोमसामाभ्याम् agniṣṭomasāmābhyām
अग्निष्टोमसामैः agniṣṭomasāmaiḥ
Dative अग्निष्टोमसामाय agniṣṭomasāmāya
अग्निष्टोमसामाभ्याम् agniṣṭomasāmābhyām
अग्निष्टोमसामेभ्यः agniṣṭomasāmebhyaḥ
Ablative अग्निष्टोमसामात् agniṣṭomasāmāt
अग्निष्टोमसामाभ्याम् agniṣṭomasāmābhyām
अग्निष्टोमसामेभ्यः agniṣṭomasāmebhyaḥ
Genitive अग्निष्टोमसामस्य agniṣṭomasāmasya
अग्निष्टोमसामयोः agniṣṭomasāmayoḥ
अग्निष्टोमसामानाम् agniṣṭomasāmānām
Locative अग्निष्टोमसामे agniṣṭomasāme
अग्निष्टोमसामयोः agniṣṭomasāmayoḥ
अग्निष्टोमसामेषु agniṣṭomasāmeṣu