Sanskrit tools

Sanskrit declension


Declension of अग्निष्ठ agniṣṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अग्निष्ठः agniṣṭhaḥ
अग्निष्ठौ agniṣṭhau
अग्निष्ठाः agniṣṭhāḥ
Vocative अग्निष्ठ agniṣṭha
अग्निष्ठौ agniṣṭhau
अग्निष्ठाः agniṣṭhāḥ
Accusative अग्निष्ठम् agniṣṭham
अग्निष्ठौ agniṣṭhau
अग्निष्ठान् agniṣṭhān
Instrumental अग्निष्ठेन agniṣṭhena
अग्निष्ठाभ्याम् agniṣṭhābhyām
अग्निष्ठैः agniṣṭhaiḥ
Dative अग्निष्ठाय agniṣṭhāya
अग्निष्ठाभ्याम् agniṣṭhābhyām
अग्निष्ठेभ्यः agniṣṭhebhyaḥ
Ablative अग्निष्ठात् agniṣṭhāt
अग्निष्ठाभ्याम् agniṣṭhābhyām
अग्निष्ठेभ्यः agniṣṭhebhyaḥ
Genitive अग्निष्ठस्य agniṣṭhasya
अग्निष्ठयोः agniṣṭhayoḥ
अग्निष्ठानाम् agniṣṭhānām
Locative अग्निष्ठे agniṣṭhe
अग्निष्ठयोः agniṣṭhayoḥ
अग्निष्ठेषु agniṣṭheṣu