Sanskrit tools

Sanskrit declension


Declension of अग्निष्ठा agniṣṭhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अग्निष्ठा agniṣṭhā
अग्निष्ठे agniṣṭhe
अग्निष्ठाः agniṣṭhāḥ
Vocative अग्निष्ठे agniṣṭhe
अग्निष्ठे agniṣṭhe
अग्निष्ठाः agniṣṭhāḥ
Accusative अग्निष्ठाम् agniṣṭhām
अग्निष्ठे agniṣṭhe
अग्निष्ठाः agniṣṭhāḥ
Instrumental अग्निष्ठया agniṣṭhayā
अग्निष्ठाभ्याम् agniṣṭhābhyām
अग्निष्ठाभिः agniṣṭhābhiḥ
Dative अग्निष्ठायै agniṣṭhāyai
अग्निष्ठाभ्याम् agniṣṭhābhyām
अग्निष्ठाभ्यः agniṣṭhābhyaḥ
Ablative अग्निष्ठायाः agniṣṭhāyāḥ
अग्निष्ठाभ्याम् agniṣṭhābhyām
अग्निष्ठाभ्यः agniṣṭhābhyaḥ
Genitive अग्निष्ठायाः agniṣṭhāyāḥ
अग्निष्ठयोः agniṣṭhayoḥ
अग्निष्ठानाम् agniṣṭhānām
Locative अग्निष्ठायाम् agniṣṭhāyām
अग्निष्ठयोः agniṣṭhayoḥ
अग्निष्ठासु agniṣṭhāsu