| Singular | Dual | Plural |
Nominative |
अग्निष्ठाः
agniṣṭhāḥ
|
अग्निष्ठौ
agniṣṭhau
|
अग्निष्ठाः
agniṣṭhāḥ
|
Vocative |
अग्निष्ठाः
agniṣṭhāḥ
|
अग्निष्ठौ
agniṣṭhau
|
अग्निष्ठाः
agniṣṭhāḥ
|
Accusative |
अग्निष्ठाम्
agniṣṭhām
|
अग्निष्ठौ
agniṣṭhau
|
अग्निष्ठः
agniṣṭhaḥ
|
Instrumental |
अग्निष्ठा
agniṣṭhā
|
अग्निष्ठाभ्याम्
agniṣṭhābhyām
|
अग्निष्ठाभिः
agniṣṭhābhiḥ
|
Dative |
अग्निष्ठे
agniṣṭhe
|
अग्निष्ठाभ्याम्
agniṣṭhābhyām
|
अग्निष्ठाभ्यः
agniṣṭhābhyaḥ
|
Ablative |
अग्निष्ठः
agniṣṭhaḥ
|
अग्निष्ठाभ्याम्
agniṣṭhābhyām
|
अग्निष्ठाभ्यः
agniṣṭhābhyaḥ
|
Genitive |
अग्निष्ठः
agniṣṭhaḥ
|
अग्निष्ठोः
agniṣṭhoḥ
|
अग्निष्ठाम्
agniṣṭhām
|
Locative |
अग्निष्ठि
agniṣṭhi
|
अग्निष्ठोः
agniṣṭhoḥ
|
अग्निष्ठासु
agniṣṭhāsu
|