Sanskrit tools

Sanskrit declension


Declension of अंशभू aṁśabhū, m.

Reference(s): Müller p. 98, §221 - .
SingularDualPlural
Nominative अंशभूः aṁśabhūḥ
अंशभ्वौ aṁśabhvau
अंशभ्वः aṁśabhvaḥ
Vocative अंशभूः aṁśabhūḥ
अंशभ्वौ aṁśabhvau
अंशभ्वः aṁśabhvaḥ
Accusative अंशभ्वम् aṁśabhvam
अंशभ्वौ aṁśabhvau
अंशभ्वः aṁśabhvaḥ
Instrumental अंशभ्वा aṁśabhvā
अंशभूभ्याम् aṁśabhūbhyām
अंशभूभिः aṁśabhūbhiḥ
Dative अंशभ्वे aṁśabhve
अंशभूभ्याम् aṁśabhūbhyām
अंशभूभ्यः aṁśabhūbhyaḥ
Ablative अंशभ्वः aṁśabhvaḥ
अंशभूभ्याम् aṁśabhūbhyām
अंशभूभ्यः aṁśabhūbhyaḥ
Genitive अंशभ्वः aṁśabhvaḥ
अंशभ्वोः aṁśabhvoḥ
अंशभ्वाम् aṁśabhvām
Locative अंशभ्वि aṁśabhvi
अंशभ्वोः aṁśabhvoḥ
अंशभूषु aṁśabhūṣu