| Singular | Dual | Plural | |
| Nominative |
अंशभूः
aṁśabhūḥ |
अंशभ्वौ
aṁśabhvau |
अंशभ्वः
aṁśabhvaḥ |
| Vocative |
अंशभूः
aṁśabhūḥ |
अंशभ्वौ
aṁśabhvau |
अंशभ्वः
aṁśabhvaḥ |
| Accusative |
अंशभ्वम्
aṁśabhvam |
अंशभ्वौ
aṁśabhvau |
अंशभ्वः
aṁśabhvaḥ |
| Instrumental |
अंशभ्वा
aṁśabhvā |
अंशभूभ्याम्
aṁśabhūbhyām |
अंशभूभिः
aṁśabhūbhiḥ |
| Dative |
अंशभ्वे
aṁśabhve |
अंशभूभ्याम्
aṁśabhūbhyām |
अंशभूभ्यः
aṁśabhūbhyaḥ |
| Ablative |
अंशभ्वः
aṁśabhvaḥ |
अंशभूभ्याम्
aṁśabhūbhyām |
अंशभूभ्यः
aṁśabhūbhyaḥ |
| Genitive |
अंशभ्वः
aṁśabhvaḥ |
अंशभ्वोः
aṁśabhvoḥ |
अंशभ्वाम्
aṁśabhvām |
| Locative |
अंशभ्वि
aṁśabhvi |
अंशभ्वोः
aṁśabhvoḥ |
अंशभूषु
aṁśabhūṣu |