Sanskrit tools

Sanskrit declension


Declension of बिलंगम bilaṁgama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बिलंगमः bilaṁgamaḥ
बिलंगमौ bilaṁgamau
बिलंगमाः bilaṁgamāḥ
Vocative बिलंगम bilaṁgama
बिलंगमौ bilaṁgamau
बिलंगमाः bilaṁgamāḥ
Accusative बिलंगमम् bilaṁgamam
बिलंगमौ bilaṁgamau
बिलंगमान् bilaṁgamān
Instrumental बिलंगमेन bilaṁgamena
बिलंगमाभ्याम् bilaṁgamābhyām
बिलंगमैः bilaṁgamaiḥ
Dative बिलंगमाय bilaṁgamāya
बिलंगमाभ्याम् bilaṁgamābhyām
बिलंगमेभ्यः bilaṁgamebhyaḥ
Ablative बिलंगमात् bilaṁgamāt
बिलंगमाभ्याम् bilaṁgamābhyām
बिलंगमेभ्यः bilaṁgamebhyaḥ
Genitive बिलंगमस्य bilaṁgamasya
बिलंगमयोः bilaṁgamayoḥ
बिलंगमानाम् bilaṁgamānām
Locative बिलंगमे bilaṁgame
बिलंगमयोः bilaṁgamayoḥ
बिलंगमेषु bilaṁgameṣu