Sanskrit tools

Sanskrit declension


Declension of बिलधावना biladhāvanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बिलधावना biladhāvanā
बिलधावने biladhāvane
बिलधावनाः biladhāvanāḥ
Vocative बिलधावने biladhāvane
बिलधावने biladhāvane
बिलधावनाः biladhāvanāḥ
Accusative बिलधावनाम् biladhāvanām
बिलधावने biladhāvane
बिलधावनाः biladhāvanāḥ
Instrumental बिलधावनया biladhāvanayā
बिलधावनाभ्याम् biladhāvanābhyām
बिलधावनाभिः biladhāvanābhiḥ
Dative बिलधावनायै biladhāvanāyai
बिलधावनाभ्याम् biladhāvanābhyām
बिलधावनाभ्यः biladhāvanābhyaḥ
Ablative बिलधावनायाः biladhāvanāyāḥ
बिलधावनाभ्याम् biladhāvanābhyām
बिलधावनाभ्यः biladhāvanābhyaḥ
Genitive बिलधावनायाः biladhāvanāyāḥ
बिलधावनयोः biladhāvanayoḥ
बिलधावनानाम् biladhāvanānām
Locative बिलधावनायाम् biladhāvanāyām
बिलधावनयोः biladhāvanayoḥ
बिलधावनासु biladhāvanāsu