| Singular | Dual | Plural |
Nominative |
बिलधावना
biladhāvanā
|
बिलधावने
biladhāvane
|
बिलधावनाः
biladhāvanāḥ
|
Vocative |
बिलधावने
biladhāvane
|
बिलधावने
biladhāvane
|
बिलधावनाः
biladhāvanāḥ
|
Accusative |
बिलधावनाम्
biladhāvanām
|
बिलधावने
biladhāvane
|
बिलधावनाः
biladhāvanāḥ
|
Instrumental |
बिलधावनया
biladhāvanayā
|
बिलधावनाभ्याम्
biladhāvanābhyām
|
बिलधावनाभिः
biladhāvanābhiḥ
|
Dative |
बिलधावनायै
biladhāvanāyai
|
बिलधावनाभ्याम्
biladhāvanābhyām
|
बिलधावनाभ्यः
biladhāvanābhyaḥ
|
Ablative |
बिलधावनायाः
biladhāvanāyāḥ
|
बिलधावनाभ्याम्
biladhāvanābhyām
|
बिलधावनाभ्यः
biladhāvanābhyaḥ
|
Genitive |
बिलधावनायाः
biladhāvanāyāḥ
|
बिलधावनयोः
biladhāvanayoḥ
|
बिलधावनानाम्
biladhāvanānām
|
Locative |
बिलधावनायाम्
biladhāvanāyām
|
बिलधावनयोः
biladhāvanayoḥ
|
बिलधावनासु
biladhāvanāsu
|