Sanskrit tools

Sanskrit declension


Declension of बिलवासा bilavāsā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बिलवासा bilavāsā
बिलवासे bilavāse
बिलवासाः bilavāsāḥ
Vocative बिलवासे bilavāse
बिलवासे bilavāse
बिलवासाः bilavāsāḥ
Accusative बिलवासाम् bilavāsām
बिलवासे bilavāse
बिलवासाः bilavāsāḥ
Instrumental बिलवासया bilavāsayā
बिलवासाभ्याम् bilavāsābhyām
बिलवासाभिः bilavāsābhiḥ
Dative बिलवासायै bilavāsāyai
बिलवासाभ्याम् bilavāsābhyām
बिलवासाभ्यः bilavāsābhyaḥ
Ablative बिलवासायाः bilavāsāyāḥ
बिलवासाभ्याम् bilavāsābhyām
बिलवासाभ्यः bilavāsābhyaḥ
Genitive बिलवासायाः bilavāsāyāḥ
बिलवासयोः bilavāsayoḥ
बिलवासानाम् bilavāsānām
Locative बिलवासायाम् bilavāsāyām
बिलवासयोः bilavāsayoḥ
बिलवासासु bilavāsāsu