Sanskrit tools

Sanskrit declension


Declension of बिलवास bilavāsa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बिलवासम् bilavāsam
बिलवासे bilavāse
बिलवासानि bilavāsāni
Vocative बिलवास bilavāsa
बिलवासे bilavāse
बिलवासानि bilavāsāni
Accusative बिलवासम् bilavāsam
बिलवासे bilavāse
बिलवासानि bilavāsāni
Instrumental बिलवासेन bilavāsena
बिलवासाभ्याम् bilavāsābhyām
बिलवासैः bilavāsaiḥ
Dative बिलवासाय bilavāsāya
बिलवासाभ्याम् bilavāsābhyām
बिलवासेभ्यः bilavāsebhyaḥ
Ablative बिलवासात् bilavāsāt
बिलवासाभ्याम् bilavāsābhyām
बिलवासेभ्यः bilavāsebhyaḥ
Genitive बिलवासस्य bilavāsasya
बिलवासयोः bilavāsayoḥ
बिलवासानाम् bilavāsānām
Locative बिलवासे bilavāse
बिलवासयोः bilavāsayoḥ
बिलवासेषु bilavāseṣu