Sanskrit tools

Sanskrit declension


Declension of बिलेश्वर bileśvara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बिलेश्वरः bileśvaraḥ
बिलेश्वरौ bileśvarau
बिलेश्वराः bileśvarāḥ
Vocative बिलेश्वर bileśvara
बिलेश्वरौ bileśvarau
बिलेश्वराः bileśvarāḥ
Accusative बिलेश्वरम् bileśvaram
बिलेश्वरौ bileśvarau
बिलेश्वरान् bileśvarān
Instrumental बिलेश्वरेण bileśvareṇa
बिलेश्वराभ्याम् bileśvarābhyām
बिलेश्वरैः bileśvaraiḥ
Dative बिलेश्वराय bileśvarāya
बिलेश्वराभ्याम् bileśvarābhyām
बिलेश्वरेभ्यः bileśvarebhyaḥ
Ablative बिलेश्वरात् bileśvarāt
बिलेश्वराभ्याम् bileśvarābhyām
बिलेश्वरेभ्यः bileśvarebhyaḥ
Genitive बिलेश्वरस्य bileśvarasya
बिलेश्वरयोः bileśvarayoḥ
बिलेश्वराणाम् bileśvarāṇām
Locative बिलेश्वरे bileśvare
बिलेश्वरयोः bileśvarayoḥ
बिलेश्वरेषु bileśvareṣu