Sanskrit tools

Sanskrit declension


Declension of बिल्मग्रहण bilmagrahaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बिल्मग्रहणम् bilmagrahaṇam
बिल्मग्रहणे bilmagrahaṇe
बिल्मग्रहणानि bilmagrahaṇāni
Vocative बिल्मग्रहण bilmagrahaṇa
बिल्मग्रहणे bilmagrahaṇe
बिल्मग्रहणानि bilmagrahaṇāni
Accusative बिल्मग्रहणम् bilmagrahaṇam
बिल्मग्रहणे bilmagrahaṇe
बिल्मग्रहणानि bilmagrahaṇāni
Instrumental बिल्मग्रहणेन bilmagrahaṇena
बिल्मग्रहणाभ्याम् bilmagrahaṇābhyām
बिल्मग्रहणैः bilmagrahaṇaiḥ
Dative बिल्मग्रहणाय bilmagrahaṇāya
बिल्मग्रहणाभ्याम् bilmagrahaṇābhyām
बिल्मग्रहणेभ्यः bilmagrahaṇebhyaḥ
Ablative बिल्मग्रहणात् bilmagrahaṇāt
बिल्मग्रहणाभ्याम् bilmagrahaṇābhyām
बिल्मग्रहणेभ्यः bilmagrahaṇebhyaḥ
Genitive बिल्मग्रहणस्य bilmagrahaṇasya
बिल्मग्रहणयोः bilmagrahaṇayoḥ
बिल्मग्रहणानाम् bilmagrahaṇānām
Locative बिल्मग्रहणे bilmagrahaṇe
बिल्मग्रहणयोः bilmagrahaṇayoḥ
बिल्मग्रहणेषु bilmagrahaṇeṣu