| Singular | Dual | Plural |
Nominative |
बिल्वदण्डी
bilvadaṇḍī
|
बिल्वदण्डिनौ
bilvadaṇḍinau
|
बिल्वदण्डिनः
bilvadaṇḍinaḥ
|
Vocative |
बिल्वदण्डिन्
bilvadaṇḍin
|
बिल्वदण्डिनौ
bilvadaṇḍinau
|
बिल्वदण्डिनः
bilvadaṇḍinaḥ
|
Accusative |
बिल्वदण्डिनम्
bilvadaṇḍinam
|
बिल्वदण्डिनौ
bilvadaṇḍinau
|
बिल्वदण्डिनः
bilvadaṇḍinaḥ
|
Instrumental |
बिल्वदण्डिना
bilvadaṇḍinā
|
बिल्वदण्डिभ्याम्
bilvadaṇḍibhyām
|
बिल्वदण्डिभिः
bilvadaṇḍibhiḥ
|
Dative |
बिल्वदण्डिने
bilvadaṇḍine
|
बिल्वदण्डिभ्याम्
bilvadaṇḍibhyām
|
बिल्वदण्डिभ्यः
bilvadaṇḍibhyaḥ
|
Ablative |
बिल्वदण्डिनः
bilvadaṇḍinaḥ
|
बिल्वदण्डिभ्याम्
bilvadaṇḍibhyām
|
बिल्वदण्डिभ्यः
bilvadaṇḍibhyaḥ
|
Genitive |
बिल्वदण्डिनः
bilvadaṇḍinaḥ
|
बिल्वदण्डिनोः
bilvadaṇḍinoḥ
|
बिल्वदण्डिनाम्
bilvadaṇḍinām
|
Locative |
बिल्वदण्डिनि
bilvadaṇḍini
|
बिल्वदण्डिनोः
bilvadaṇḍinoḥ
|
बिल्वदण्डिषु
bilvadaṇḍiṣu
|