Sanskrit tools

Sanskrit declension


Declension of बिल्वपत्त्रमय bilvapattramaya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बिल्वपत्त्रमयम् bilvapattramayam
बिल्वपत्त्रमये bilvapattramaye
बिल्वपत्त्रमयाणि bilvapattramayāṇi
Vocative बिल्वपत्त्रमय bilvapattramaya
बिल्वपत्त्रमये bilvapattramaye
बिल्वपत्त्रमयाणि bilvapattramayāṇi
Accusative बिल्वपत्त्रमयम् bilvapattramayam
बिल्वपत्त्रमये bilvapattramaye
बिल्वपत्त्रमयाणि bilvapattramayāṇi
Instrumental बिल्वपत्त्रमयेण bilvapattramayeṇa
बिल्वपत्त्रमयाभ्याम् bilvapattramayābhyām
बिल्वपत्त्रमयैः bilvapattramayaiḥ
Dative बिल्वपत्त्रमयाय bilvapattramayāya
बिल्वपत्त्रमयाभ्याम् bilvapattramayābhyām
बिल्वपत्त्रमयेभ्यः bilvapattramayebhyaḥ
Ablative बिल्वपत्त्रमयात् bilvapattramayāt
बिल्वपत्त्रमयाभ्याम् bilvapattramayābhyām
बिल्वपत्त्रमयेभ्यः bilvapattramayebhyaḥ
Genitive बिल्वपत्त्रमयस्य bilvapattramayasya
बिल्वपत्त्रमययोः bilvapattramayayoḥ
बिल्वपत्त्रमयाणाम् bilvapattramayāṇām
Locative बिल्वपत्त्रमये bilvapattramaye
बिल्वपत्त्रमययोः bilvapattramayayoḥ
बिल्वपत्त्रमयेषु bilvapattramayeṣu