| Singular | Dual | Plural |
Nominative |
बिल्वमात्रम्
bilvamātram
|
बिल्वमात्रे
bilvamātre
|
बिल्वमात्राणि
bilvamātrāṇi
|
Vocative |
बिल्वमात्र
bilvamātra
|
बिल्वमात्रे
bilvamātre
|
बिल्वमात्राणि
bilvamātrāṇi
|
Accusative |
बिल्वमात्रम्
bilvamātram
|
बिल्वमात्रे
bilvamātre
|
बिल्वमात्राणि
bilvamātrāṇi
|
Instrumental |
बिल्वमात्रेण
bilvamātreṇa
|
बिल्वमात्राभ्याम्
bilvamātrābhyām
|
बिल्वमात्रैः
bilvamātraiḥ
|
Dative |
बिल्वमात्राय
bilvamātrāya
|
बिल्वमात्राभ्याम्
bilvamātrābhyām
|
बिल्वमात्रेभ्यः
bilvamātrebhyaḥ
|
Ablative |
बिल्वमात्रात्
bilvamātrāt
|
बिल्वमात्राभ्याम्
bilvamātrābhyām
|
बिल्वमात्रेभ्यः
bilvamātrebhyaḥ
|
Genitive |
बिल्वमात्रस्य
bilvamātrasya
|
बिल्वमात्रयोः
bilvamātrayoḥ
|
बिल्वमात्राणाम्
bilvamātrāṇām
|
Locative |
बिल्वमात्रे
bilvamātre
|
बिल्वमात्रयोः
bilvamātrayoḥ
|
बिल्वमात्रेषु
bilvamātreṣu
|