| Singular | Dual | Plural |
Nominative |
बिल्वाम्रकम्
bilvāmrakam
|
बिल्वाम्रके
bilvāmrake
|
बिल्वाम्रकाणि
bilvāmrakāṇi
|
Vocative |
बिल्वाम्रक
bilvāmraka
|
बिल्वाम्रके
bilvāmrake
|
बिल्वाम्रकाणि
bilvāmrakāṇi
|
Accusative |
बिल्वाम्रकम्
bilvāmrakam
|
बिल्वाम्रके
bilvāmrake
|
बिल्वाम्रकाणि
bilvāmrakāṇi
|
Instrumental |
बिल्वाम्रकेण
bilvāmrakeṇa
|
बिल्वाम्रकाभ्याम्
bilvāmrakābhyām
|
बिल्वाम्रकैः
bilvāmrakaiḥ
|
Dative |
बिल्वाम्रकाय
bilvāmrakāya
|
बिल्वाम्रकाभ्याम्
bilvāmrakābhyām
|
बिल्वाम्रकेभ्यः
bilvāmrakebhyaḥ
|
Ablative |
बिल्वाम्रकात्
bilvāmrakāt
|
बिल्वाम्रकाभ्याम्
bilvāmrakābhyām
|
बिल्वाम्रकेभ्यः
bilvāmrakebhyaḥ
|
Genitive |
बिल्वाम्रकस्य
bilvāmrakasya
|
बिल्वाम्रकयोः
bilvāmrakayoḥ
|
बिल्वाम्रकाणाम्
bilvāmrakāṇām
|
Locative |
बिल्वाम्रके
bilvāmrake
|
बिल्वाम्रकयोः
bilvāmrakayoḥ
|
बिल्वाम्रकेषु
bilvāmrakeṣu
|