Sanskrit tools

Sanskrit declension


Declension of बिल्वाष्टक bilvāṣṭaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बिल्वाष्टकम् bilvāṣṭakam
बिल्वाष्टके bilvāṣṭake
बिल्वाष्टकानि bilvāṣṭakāni
Vocative बिल्वाष्टक bilvāṣṭaka
बिल्वाष्टके bilvāṣṭake
बिल्वाष्टकानि bilvāṣṭakāni
Accusative बिल्वाष्टकम् bilvāṣṭakam
बिल्वाष्टके bilvāṣṭake
बिल्वाष्टकानि bilvāṣṭakāni
Instrumental बिल्वाष्टकेन bilvāṣṭakena
बिल्वाष्टकाभ्याम् bilvāṣṭakābhyām
बिल्वाष्टकैः bilvāṣṭakaiḥ
Dative बिल्वाष्टकाय bilvāṣṭakāya
बिल्वाष्टकाभ्याम् bilvāṣṭakābhyām
बिल्वाष्टकेभ्यः bilvāṣṭakebhyaḥ
Ablative बिल्वाष्टकात् bilvāṣṭakāt
बिल्वाष्टकाभ्याम् bilvāṣṭakābhyām
बिल्वाष्टकेभ्यः bilvāṣṭakebhyaḥ
Genitive बिल्वाष्टकस्य bilvāṣṭakasya
बिल्वाष्टकयोः bilvāṣṭakayoḥ
बिल्वाष्टकानाम् bilvāṣṭakānām
Locative बिल्वाष्टके bilvāṣṭake
बिल्वाष्टकयोः bilvāṣṭakayoḥ
बिल्वाष्टकेषु bilvāṣṭakeṣu