| Singular | Dual | Plural |
Nominative |
बिल्वेश्वरमाहात्म्यम्
bilveśvaramāhātmyam
|
बिल्वेश्वरमाहात्म्ये
bilveśvaramāhātmye
|
बिल्वेश्वरमाहात्म्यानि
bilveśvaramāhātmyāni
|
Vocative |
बिल्वेश्वरमाहात्म्य
bilveśvaramāhātmya
|
बिल्वेश्वरमाहात्म्ये
bilveśvaramāhātmye
|
बिल्वेश्वरमाहात्म्यानि
bilveśvaramāhātmyāni
|
Accusative |
बिल्वेश्वरमाहात्म्यम्
bilveśvaramāhātmyam
|
बिल्वेश्वरमाहात्म्ये
bilveśvaramāhātmye
|
बिल्वेश्वरमाहात्म्यानि
bilveśvaramāhātmyāni
|
Instrumental |
बिल्वेश्वरमाहात्म्येन
bilveśvaramāhātmyena
|
बिल्वेश्वरमाहात्म्याभ्याम्
bilveśvaramāhātmyābhyām
|
बिल्वेश्वरमाहात्म्यैः
bilveśvaramāhātmyaiḥ
|
Dative |
बिल्वेश्वरमाहात्म्याय
bilveśvaramāhātmyāya
|
बिल्वेश्वरमाहात्म्याभ्याम्
bilveśvaramāhātmyābhyām
|
बिल्वेश्वरमाहात्म्येभ्यः
bilveśvaramāhātmyebhyaḥ
|
Ablative |
बिल्वेश्वरमाहात्म्यात्
bilveśvaramāhātmyāt
|
बिल्वेश्वरमाहात्म्याभ्याम्
bilveśvaramāhātmyābhyām
|
बिल्वेश्वरमाहात्म्येभ्यः
bilveśvaramāhātmyebhyaḥ
|
Genitive |
बिल्वेश्वरमाहात्म्यस्य
bilveśvaramāhātmyasya
|
बिल्वेश्वरमाहात्म्ययोः
bilveśvaramāhātmyayoḥ
|
बिल्वेश्वरमाहात्म्यानाम्
bilveśvaramāhātmyānām
|
Locative |
बिल्वेश्वरमाहात्म्ये
bilveśvaramāhātmye
|
बिल्वेश्वरमाहात्म्ययोः
bilveśvaramāhātmyayoḥ
|
बिल्वेश्वरमाहात्म्येषु
bilveśvaramāhātmyeṣu
|