Sanskrit tools

Sanskrit declension


Declension of बिल्वेश्वरमाहात्म्य bilveśvaramāhātmya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बिल्वेश्वरमाहात्म्यम् bilveśvaramāhātmyam
बिल्वेश्वरमाहात्म्ये bilveśvaramāhātmye
बिल्वेश्वरमाहात्म्यानि bilveśvaramāhātmyāni
Vocative बिल्वेश्वरमाहात्म्य bilveśvaramāhātmya
बिल्वेश्वरमाहात्म्ये bilveśvaramāhātmye
बिल्वेश्वरमाहात्म्यानि bilveśvaramāhātmyāni
Accusative बिल्वेश्वरमाहात्म्यम् bilveśvaramāhātmyam
बिल्वेश्वरमाहात्म्ये bilveśvaramāhātmye
बिल्वेश्वरमाहात्म्यानि bilveśvaramāhātmyāni
Instrumental बिल्वेश्वरमाहात्म्येन bilveśvaramāhātmyena
बिल्वेश्वरमाहात्म्याभ्याम् bilveśvaramāhātmyābhyām
बिल्वेश्वरमाहात्म्यैः bilveśvaramāhātmyaiḥ
Dative बिल्वेश्वरमाहात्म्याय bilveśvaramāhātmyāya
बिल्वेश्वरमाहात्म्याभ्याम् bilveśvaramāhātmyābhyām
बिल्वेश्वरमाहात्म्येभ्यः bilveśvaramāhātmyebhyaḥ
Ablative बिल्वेश्वरमाहात्म्यात् bilveśvaramāhātmyāt
बिल्वेश्वरमाहात्म्याभ्याम् bilveśvaramāhātmyābhyām
बिल्वेश्वरमाहात्म्येभ्यः bilveśvaramāhātmyebhyaḥ
Genitive बिल्वेश्वरमाहात्म्यस्य bilveśvaramāhātmyasya
बिल्वेश्वरमाहात्म्ययोः bilveśvaramāhātmyayoḥ
बिल्वेश्वरमाहात्म्यानाम् bilveśvaramāhātmyānām
Locative बिल्वेश्वरमाहात्म्ये bilveśvaramāhātmye
बिल्वेश्वरमाहात्म्ययोः bilveśvaramāhātmyayoḥ
बिल्वेश्वरमाहात्म्येषु bilveśvaramāhātmyeṣu