Sanskrit tools

Sanskrit declension


Declension of बिल्वोपनिषद् bilvopaniṣad, f.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative बिल्वोपनिषत् bilvopaniṣat
बिल्वोपनिषदौ bilvopaniṣadau
बिल्वोपनिषदः bilvopaniṣadaḥ
Vocative बिल्वोपनिषत् bilvopaniṣat
बिल्वोपनिषदौ bilvopaniṣadau
बिल्वोपनिषदः bilvopaniṣadaḥ
Accusative बिल्वोपनिषदम् bilvopaniṣadam
बिल्वोपनिषदौ bilvopaniṣadau
बिल्वोपनिषदः bilvopaniṣadaḥ
Instrumental बिल्वोपनिषदा bilvopaniṣadā
बिल्वोपनिषद्भ्याम् bilvopaniṣadbhyām
बिल्वोपनिषद्भिः bilvopaniṣadbhiḥ
Dative बिल्वोपनिषदे bilvopaniṣade
बिल्वोपनिषद्भ्याम् bilvopaniṣadbhyām
बिल्वोपनिषद्भ्यः bilvopaniṣadbhyaḥ
Ablative बिल्वोपनिषदः bilvopaniṣadaḥ
बिल्वोपनिषद्भ्याम् bilvopaniṣadbhyām
बिल्वोपनिषद्भ्यः bilvopaniṣadbhyaḥ
Genitive बिल्वोपनिषदः bilvopaniṣadaḥ
बिल्वोपनिषदोः bilvopaniṣadoḥ
बिल्वोपनिषदाम् bilvopaniṣadām
Locative बिल्वोपनिषदि bilvopaniṣadi
बिल्वोपनिषदोः bilvopaniṣadoḥ
बिल्वोपनिषत्सु bilvopaniṣatsu