Sanskrit tools

Sanskrit declension


Declension of बिल्हणपञ्चाशिका bilhaṇapañcāśikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बिल्हणपञ्चाशिका bilhaṇapañcāśikā
बिल्हणपञ्चाशिके bilhaṇapañcāśike
बिल्हणपञ्चाशिकाः bilhaṇapañcāśikāḥ
Vocative बिल्हणपञ्चाशिके bilhaṇapañcāśike
बिल्हणपञ्चाशिके bilhaṇapañcāśike
बिल्हणपञ्चाशिकाः bilhaṇapañcāśikāḥ
Accusative बिल्हणपञ्चाशिकाम् bilhaṇapañcāśikām
बिल्हणपञ्चाशिके bilhaṇapañcāśike
बिल्हणपञ्चाशिकाः bilhaṇapañcāśikāḥ
Instrumental बिल्हणपञ्चाशिकया bilhaṇapañcāśikayā
बिल्हणपञ्चाशिकाभ्याम् bilhaṇapañcāśikābhyām
बिल्हणपञ्चाशिकाभिः bilhaṇapañcāśikābhiḥ
Dative बिल्हणपञ्चाशिकायै bilhaṇapañcāśikāyai
बिल्हणपञ्चाशिकाभ्याम् bilhaṇapañcāśikābhyām
बिल्हणपञ्चाशिकाभ्यः bilhaṇapañcāśikābhyaḥ
Ablative बिल्हणपञ्चाशिकायाः bilhaṇapañcāśikāyāḥ
बिल्हणपञ्चाशिकाभ्याम् bilhaṇapañcāśikābhyām
बिल्हणपञ्चाशिकाभ्यः bilhaṇapañcāśikābhyaḥ
Genitive बिल्हणपञ्चाशिकायाः bilhaṇapañcāśikāyāḥ
बिल्हणपञ्चाशिकयोः bilhaṇapañcāśikayoḥ
बिल्हणपञ्चाशिकानाम् bilhaṇapañcāśikānām
Locative बिल्हणपञ्चाशिकायाम् bilhaṇapañcāśikāyām
बिल्हणपञ्चाशिकयोः bilhaṇapañcāśikayoḥ
बिल्हणपञ्चाशिकासु bilhaṇapañcāśikāsu