| Singular | Dual | Plural |
Nominative |
बिसकण्ठिका
bisakaṇṭhikā
|
बिसकण्ठिके
bisakaṇṭhike
|
बिसकण्ठिकाः
bisakaṇṭhikāḥ
|
Vocative |
बिसकण्ठिके
bisakaṇṭhike
|
बिसकण्ठिके
bisakaṇṭhike
|
बिसकण्ठिकाः
bisakaṇṭhikāḥ
|
Accusative |
बिसकण्ठिकाम्
bisakaṇṭhikām
|
बिसकण्ठिके
bisakaṇṭhike
|
बिसकण्ठिकाः
bisakaṇṭhikāḥ
|
Instrumental |
बिसकण्ठिकया
bisakaṇṭhikayā
|
बिसकण्ठिकाभ्याम्
bisakaṇṭhikābhyām
|
बिसकण्ठिकाभिः
bisakaṇṭhikābhiḥ
|
Dative |
बिसकण्ठिकायै
bisakaṇṭhikāyai
|
बिसकण्ठिकाभ्याम्
bisakaṇṭhikābhyām
|
बिसकण्ठिकाभ्यः
bisakaṇṭhikābhyaḥ
|
Ablative |
बिसकण्ठिकायाः
bisakaṇṭhikāyāḥ
|
बिसकण्ठिकाभ्याम्
bisakaṇṭhikābhyām
|
बिसकण्ठिकाभ्यः
bisakaṇṭhikābhyaḥ
|
Genitive |
बिसकण्ठिकायाः
bisakaṇṭhikāyāḥ
|
बिसकण्ठिकयोः
bisakaṇṭhikayoḥ
|
बिसकण्ठिकानाम्
bisakaṇṭhikānām
|
Locative |
बिसकण्ठिकायाम्
bisakaṇṭhikāyām
|
बिसकण्ठिकयोः
bisakaṇṭhikayoḥ
|
बिसकण्ठिकासु
bisakaṇṭhikāsu
|