Sanskrit tools

Sanskrit declension


Declension of बिसकण्ठिका bisakaṇṭhikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बिसकण्ठिका bisakaṇṭhikā
बिसकण्ठिके bisakaṇṭhike
बिसकण्ठिकाः bisakaṇṭhikāḥ
Vocative बिसकण्ठिके bisakaṇṭhike
बिसकण्ठिके bisakaṇṭhike
बिसकण्ठिकाः bisakaṇṭhikāḥ
Accusative बिसकण्ठिकाम् bisakaṇṭhikām
बिसकण्ठिके bisakaṇṭhike
बिसकण्ठिकाः bisakaṇṭhikāḥ
Instrumental बिसकण्ठिकया bisakaṇṭhikayā
बिसकण्ठिकाभ्याम् bisakaṇṭhikābhyām
बिसकण्ठिकाभिः bisakaṇṭhikābhiḥ
Dative बिसकण्ठिकायै bisakaṇṭhikāyai
बिसकण्ठिकाभ्याम् bisakaṇṭhikābhyām
बिसकण्ठिकाभ्यः bisakaṇṭhikābhyaḥ
Ablative बिसकण्ठिकायाः bisakaṇṭhikāyāḥ
बिसकण्ठिकाभ्याम् bisakaṇṭhikābhyām
बिसकण्ठिकाभ्यः bisakaṇṭhikābhyaḥ
Genitive बिसकण्ठिकायाः bisakaṇṭhikāyāḥ
बिसकण्ठिकयोः bisakaṇṭhikayoḥ
बिसकण्ठिकानाम् bisakaṇṭhikānām
Locative बिसकण्ठिकायाम् bisakaṇṭhikāyām
बिसकण्ठिकयोः bisakaṇṭhikayoḥ
बिसकण्ठिकासु bisakaṇṭhikāsu