Sanskrit tools

Sanskrit declension


Declension of बिसकण्ठिन् bisakaṇṭhin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative बिसकण्ठी bisakaṇṭhī
बिसकण्ठिनौ bisakaṇṭhinau
बिसकण्ठिनः bisakaṇṭhinaḥ
Vocative बिसकण्ठिन् bisakaṇṭhin
बिसकण्ठिनौ bisakaṇṭhinau
बिसकण्ठिनः bisakaṇṭhinaḥ
Accusative बिसकण्ठिनम् bisakaṇṭhinam
बिसकण्ठिनौ bisakaṇṭhinau
बिसकण्ठिनः bisakaṇṭhinaḥ
Instrumental बिसकण्ठिना bisakaṇṭhinā
बिसकण्ठिभ्याम् bisakaṇṭhibhyām
बिसकण्ठिभिः bisakaṇṭhibhiḥ
Dative बिसकण्ठिने bisakaṇṭhine
बिसकण्ठिभ्याम् bisakaṇṭhibhyām
बिसकण्ठिभ्यः bisakaṇṭhibhyaḥ
Ablative बिसकण्ठिनः bisakaṇṭhinaḥ
बिसकण्ठिभ्याम् bisakaṇṭhibhyām
बिसकण्ठिभ्यः bisakaṇṭhibhyaḥ
Genitive बिसकण्ठिनः bisakaṇṭhinaḥ
बिसकण्ठिनोः bisakaṇṭhinoḥ
बिसकण्ठिनाम् bisakaṇṭhinām
Locative बिसकण्ठिनि bisakaṇṭhini
बिसकण्ठिनोः bisakaṇṭhinoḥ
बिसकण्ठिषु bisakaṇṭhiṣu