| Singular | Dual | Plural |
Nominative |
बिसकण्ठी
bisakaṇṭhī
|
बिसकण्ठिनौ
bisakaṇṭhinau
|
बिसकण्ठिनः
bisakaṇṭhinaḥ
|
Vocative |
बिसकण्ठिन्
bisakaṇṭhin
|
बिसकण्ठिनौ
bisakaṇṭhinau
|
बिसकण्ठिनः
bisakaṇṭhinaḥ
|
Accusative |
बिसकण्ठिनम्
bisakaṇṭhinam
|
बिसकण्ठिनौ
bisakaṇṭhinau
|
बिसकण्ठिनः
bisakaṇṭhinaḥ
|
Instrumental |
बिसकण्ठिना
bisakaṇṭhinā
|
बिसकण्ठिभ्याम्
bisakaṇṭhibhyām
|
बिसकण्ठिभिः
bisakaṇṭhibhiḥ
|
Dative |
बिसकण्ठिने
bisakaṇṭhine
|
बिसकण्ठिभ्याम्
bisakaṇṭhibhyām
|
बिसकण्ठिभ्यः
bisakaṇṭhibhyaḥ
|
Ablative |
बिसकण्ठिनः
bisakaṇṭhinaḥ
|
बिसकण्ठिभ्याम्
bisakaṇṭhibhyām
|
बिसकण्ठिभ्यः
bisakaṇṭhibhyaḥ
|
Genitive |
बिसकण्ठिनः
bisakaṇṭhinaḥ
|
बिसकण्ठिनोः
bisakaṇṭhinoḥ
|
बिसकण्ठिनाम्
bisakaṇṭhinām
|
Locative |
बिसकण्ठिनि
bisakaṇṭhini
|
बिसकण्ठिनोः
bisakaṇṭhinoḥ
|
बिसकण्ठिषु
bisakaṇṭhiṣu
|