| Singular | Dual | Plural |
Nominative |
बिसकिसलयच्छेदपाथेयवत्
bisakisalayacchedapātheyavat
|
बिसकिसलयच्छेदपाथेयवती
bisakisalayacchedapātheyavatī
|
बिसकिसलयच्छेदपाथेयवन्ति
bisakisalayacchedapātheyavanti
|
Vocative |
बिसकिसलयच्छेदपाथेयवत्
bisakisalayacchedapātheyavat
|
बिसकिसलयच्छेदपाथेयवती
bisakisalayacchedapātheyavatī
|
बिसकिसलयच्छेदपाथेयवन्ति
bisakisalayacchedapātheyavanti
|
Accusative |
बिसकिसलयच्छेदपाथेयवत्
bisakisalayacchedapātheyavat
|
बिसकिसलयच्छेदपाथेयवती
bisakisalayacchedapātheyavatī
|
बिसकिसलयच्छेदपाथेयवन्ति
bisakisalayacchedapātheyavanti
|
Instrumental |
बिसकिसलयच्छेदपाथेयवता
bisakisalayacchedapātheyavatā
|
बिसकिसलयच्छेदपाथेयवद्भ्याम्
bisakisalayacchedapātheyavadbhyām
|
बिसकिसलयच्छेदपाथेयवद्भिः
bisakisalayacchedapātheyavadbhiḥ
|
Dative |
बिसकिसलयच्छेदपाथेयवते
bisakisalayacchedapātheyavate
|
बिसकिसलयच्छेदपाथेयवद्भ्याम्
bisakisalayacchedapātheyavadbhyām
|
बिसकिसलयच्छेदपाथेयवद्भ्यः
bisakisalayacchedapātheyavadbhyaḥ
|
Ablative |
बिसकिसलयच्छेदपाथेयवतः
bisakisalayacchedapātheyavataḥ
|
बिसकिसलयच्छेदपाथेयवद्भ्याम्
bisakisalayacchedapātheyavadbhyām
|
बिसकिसलयच्छेदपाथेयवद्भ्यः
bisakisalayacchedapātheyavadbhyaḥ
|
Genitive |
बिसकिसलयच्छेदपाथेयवतः
bisakisalayacchedapātheyavataḥ
|
बिसकिसलयच्छेदपाथेयवतोः
bisakisalayacchedapātheyavatoḥ
|
बिसकिसलयच्छेदपाथेयवताम्
bisakisalayacchedapātheyavatām
|
Locative |
बिसकिसलयच्छेदपाथेयवति
bisakisalayacchedapātheyavati
|
बिसकिसलयच्छेदपाथेयवतोः
bisakisalayacchedapātheyavatoḥ
|
बिसकिसलयच्छेदपाथेयवत्सु
bisakisalayacchedapātheyavatsu
|