Sanskrit tools

Sanskrit declension


Declension of बीजकाण्डरुह bījakāṇḍaruha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बीजकाण्डरुहः bījakāṇḍaruhaḥ
बीजकाण्डरुहौ bījakāṇḍaruhau
बीजकाण्डरुहाः bījakāṇḍaruhāḥ
Vocative बीजकाण्डरुह bījakāṇḍaruha
बीजकाण्डरुहौ bījakāṇḍaruhau
बीजकाण्डरुहाः bījakāṇḍaruhāḥ
Accusative बीजकाण्डरुहम् bījakāṇḍaruham
बीजकाण्डरुहौ bījakāṇḍaruhau
बीजकाण्डरुहान् bījakāṇḍaruhān
Instrumental बीजकाण्डरुहेण bījakāṇḍaruheṇa
बीजकाण्डरुहाभ्याम् bījakāṇḍaruhābhyām
बीजकाण्डरुहैः bījakāṇḍaruhaiḥ
Dative बीजकाण्डरुहाय bījakāṇḍaruhāya
बीजकाण्डरुहाभ्याम् bījakāṇḍaruhābhyām
बीजकाण्डरुहेभ्यः bījakāṇḍaruhebhyaḥ
Ablative बीजकाण्डरुहात् bījakāṇḍaruhāt
बीजकाण्डरुहाभ्याम् bījakāṇḍaruhābhyām
बीजकाण्डरुहेभ्यः bījakāṇḍaruhebhyaḥ
Genitive बीजकाण्डरुहस्य bījakāṇḍaruhasya
बीजकाण्डरुहयोः bījakāṇḍaruhayoḥ
बीजकाण्डरुहाणाम् bījakāṇḍaruhāṇām
Locative बीजकाण्डरुहे bījakāṇḍaruhe
बीजकाण्डरुहयोः bījakāṇḍaruhayoḥ
बीजकाण्डरुहेषु bījakāṇḍaruheṣu