Sanskrit tools

Sanskrit declension


Declension of बीजकाण्डरुहा bījakāṇḍaruhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बीजकाण्डरुहा bījakāṇḍaruhā
बीजकाण्डरुहे bījakāṇḍaruhe
बीजकाण्डरुहाः bījakāṇḍaruhāḥ
Vocative बीजकाण्डरुहे bījakāṇḍaruhe
बीजकाण्डरुहे bījakāṇḍaruhe
बीजकाण्डरुहाः bījakāṇḍaruhāḥ
Accusative बीजकाण्डरुहाम् bījakāṇḍaruhām
बीजकाण्डरुहे bījakāṇḍaruhe
बीजकाण्डरुहाः bījakāṇḍaruhāḥ
Instrumental बीजकाण्डरुहया bījakāṇḍaruhayā
बीजकाण्डरुहाभ्याम् bījakāṇḍaruhābhyām
बीजकाण्डरुहाभिः bījakāṇḍaruhābhiḥ
Dative बीजकाण्डरुहायै bījakāṇḍaruhāyai
बीजकाण्डरुहाभ्याम् bījakāṇḍaruhābhyām
बीजकाण्डरुहाभ्यः bījakāṇḍaruhābhyaḥ
Ablative बीजकाण्डरुहायाः bījakāṇḍaruhāyāḥ
बीजकाण्डरुहाभ्याम् bījakāṇḍaruhābhyām
बीजकाण्डरुहाभ्यः bījakāṇḍaruhābhyaḥ
Genitive बीजकाण्डरुहायाः bījakāṇḍaruhāyāḥ
बीजकाण्डरुहयोः bījakāṇḍaruhayoḥ
बीजकाण्डरुहाणाम् bījakāṇḍaruhāṇām
Locative बीजकाण्डरुहायाम् bījakāṇḍaruhāyām
बीजकाण्डरुहयोः bījakāṇḍaruhayoḥ
बीजकाण्डरुहासु bījakāṇḍaruhāsu