| Singular | Dual | Plural |
Nominative |
बीजगणितप्रबोधः
bījagaṇitaprabodhaḥ
|
बीजगणितप्रबोधौ
bījagaṇitaprabodhau
|
बीजगणितप्रबोधाः
bījagaṇitaprabodhāḥ
|
Vocative |
बीजगणितप्रबोध
bījagaṇitaprabodha
|
बीजगणितप्रबोधौ
bījagaṇitaprabodhau
|
बीजगणितप्रबोधाः
bījagaṇitaprabodhāḥ
|
Accusative |
बीजगणितप्रबोधम्
bījagaṇitaprabodham
|
बीजगणितप्रबोधौ
bījagaṇitaprabodhau
|
बीजगणितप्रबोधान्
bījagaṇitaprabodhān
|
Instrumental |
बीजगणितप्रबोधेन
bījagaṇitaprabodhena
|
बीजगणितप्रबोधाभ्याम्
bījagaṇitaprabodhābhyām
|
बीजगणितप्रबोधैः
bījagaṇitaprabodhaiḥ
|
Dative |
बीजगणितप्रबोधाय
bījagaṇitaprabodhāya
|
बीजगणितप्रबोधाभ्याम्
bījagaṇitaprabodhābhyām
|
बीजगणितप्रबोधेभ्यः
bījagaṇitaprabodhebhyaḥ
|
Ablative |
बीजगणितप्रबोधात्
bījagaṇitaprabodhāt
|
बीजगणितप्रबोधाभ्याम्
bījagaṇitaprabodhābhyām
|
बीजगणितप्रबोधेभ्यः
bījagaṇitaprabodhebhyaḥ
|
Genitive |
बीजगणितप्रबोधस्य
bījagaṇitaprabodhasya
|
बीजगणितप्रबोधयोः
bījagaṇitaprabodhayoḥ
|
बीजगणितप्रबोधानाम्
bījagaṇitaprabodhānām
|
Locative |
बीजगणितप्रबोधे
bījagaṇitaprabodhe
|
बीजगणितप्रबोधयोः
bījagaṇitaprabodhayoḥ
|
बीजगणितप्रबोधेषु
bījagaṇitaprabodheṣu
|