Sanskrit tools

Sanskrit declension


Declension of बीजगणितप्रबोध bījagaṇitaprabodha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बीजगणितप्रबोधः bījagaṇitaprabodhaḥ
बीजगणितप्रबोधौ bījagaṇitaprabodhau
बीजगणितप्रबोधाः bījagaṇitaprabodhāḥ
Vocative बीजगणितप्रबोध bījagaṇitaprabodha
बीजगणितप्रबोधौ bījagaṇitaprabodhau
बीजगणितप्रबोधाः bījagaṇitaprabodhāḥ
Accusative बीजगणितप्रबोधम् bījagaṇitaprabodham
बीजगणितप्रबोधौ bījagaṇitaprabodhau
बीजगणितप्रबोधान् bījagaṇitaprabodhān
Instrumental बीजगणितप्रबोधेन bījagaṇitaprabodhena
बीजगणितप्रबोधाभ्याम् bījagaṇitaprabodhābhyām
बीजगणितप्रबोधैः bījagaṇitaprabodhaiḥ
Dative बीजगणितप्रबोधाय bījagaṇitaprabodhāya
बीजगणितप्रबोधाभ्याम् bījagaṇitaprabodhābhyām
बीजगणितप्रबोधेभ्यः bījagaṇitaprabodhebhyaḥ
Ablative बीजगणितप्रबोधात् bījagaṇitaprabodhāt
बीजगणितप्रबोधाभ्याम् bījagaṇitaprabodhābhyām
बीजगणितप्रबोधेभ्यः bījagaṇitaprabodhebhyaḥ
Genitive बीजगणितप्रबोधस्य bījagaṇitaprabodhasya
बीजगणितप्रबोधयोः bījagaṇitaprabodhayoḥ
बीजगणितप्रबोधानाम् bījagaṇitaprabodhānām
Locative बीजगणितप्रबोधे bījagaṇitaprabodhe
बीजगणितप्रबोधयोः bījagaṇitaprabodhayoḥ
बीजगणितप्रबोधेषु bījagaṇitaprabodheṣu