Sanskrit tools

Sanskrit declension


Declension of बीजत्व bījatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बीजत्वम् bījatvam
बीजत्वे bījatve
बीजत्वानि bījatvāni
Vocative बीजत्व bījatva
बीजत्वे bījatve
बीजत्वानि bījatvāni
Accusative बीजत्वम् bījatvam
बीजत्वे bījatve
बीजत्वानि bījatvāni
Instrumental बीजत्वेन bījatvena
बीजत्वाभ्याम् bījatvābhyām
बीजत्वैः bījatvaiḥ
Dative बीजत्वाय bījatvāya
बीजत्वाभ्याम् bījatvābhyām
बीजत्वेभ्यः bījatvebhyaḥ
Ablative बीजत्वात् bījatvāt
बीजत्वाभ्याम् bījatvābhyām
बीजत्वेभ्यः bījatvebhyaḥ
Genitive बीजत्वस्य bījatvasya
बीजत्वयोः bījatvayoḥ
बीजत्वानाम् bījatvānām
Locative बीजत्वे bījatve
बीजत्वयोः bījatvayoḥ
बीजत्वेषु bījatveṣu