Sanskrit tools

Sanskrit declension


Declension of बीजनिर्वापण bījanirvāpaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बीजनिर्वापणम् bījanirvāpaṇam
बीजनिर्वापणे bījanirvāpaṇe
बीजनिर्वापणानि bījanirvāpaṇāni
Vocative बीजनिर्वापण bījanirvāpaṇa
बीजनिर्वापणे bījanirvāpaṇe
बीजनिर्वापणानि bījanirvāpaṇāni
Accusative बीजनिर्वापणम् bījanirvāpaṇam
बीजनिर्वापणे bījanirvāpaṇe
बीजनिर्वापणानि bījanirvāpaṇāni
Instrumental बीजनिर्वापणेन bījanirvāpaṇena
बीजनिर्वापणाभ्याम् bījanirvāpaṇābhyām
बीजनिर्वापणैः bījanirvāpaṇaiḥ
Dative बीजनिर्वापणाय bījanirvāpaṇāya
बीजनिर्वापणाभ्याम् bījanirvāpaṇābhyām
बीजनिर्वापणेभ्यः bījanirvāpaṇebhyaḥ
Ablative बीजनिर्वापणात् bījanirvāpaṇāt
बीजनिर्वापणाभ्याम् bījanirvāpaṇābhyām
बीजनिर्वापणेभ्यः bījanirvāpaṇebhyaḥ
Genitive बीजनिर्वापणस्य bījanirvāpaṇasya
बीजनिर्वापणयोः bījanirvāpaṇayoḥ
बीजनिर्वापणानाम् bījanirvāpaṇānām
Locative बीजनिर्वापणे bījanirvāpaṇe
बीजनिर्वापणयोः bījanirvāpaṇayoḥ
बीजनिर्वापणेषु bījanirvāpaṇeṣu