Sanskrit tools

Sanskrit declension


Declension of बीजपुरुष bījapuruṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बीजपुरुषः bījapuruṣaḥ
बीजपुरुषौ bījapuruṣau
बीजपुरुषाः bījapuruṣāḥ
Vocative बीजपुरुष bījapuruṣa
बीजपुरुषौ bījapuruṣau
बीजपुरुषाः bījapuruṣāḥ
Accusative बीजपुरुषम् bījapuruṣam
बीजपुरुषौ bījapuruṣau
बीजपुरुषान् bījapuruṣān
Instrumental बीजपुरुषेण bījapuruṣeṇa
बीजपुरुषाभ्याम् bījapuruṣābhyām
बीजपुरुषैः bījapuruṣaiḥ
Dative बीजपुरुषाय bījapuruṣāya
बीजपुरुषाभ्याम् bījapuruṣābhyām
बीजपुरुषेभ्यः bījapuruṣebhyaḥ
Ablative बीजपुरुषात् bījapuruṣāt
बीजपुरुषाभ्याम् bījapuruṣābhyām
बीजपुरुषेभ्यः bījapuruṣebhyaḥ
Genitive बीजपुरुषस्य bījapuruṣasya
बीजपुरुषयोः bījapuruṣayoḥ
बीजपुरुषाणाम् bījapuruṣāṇām
Locative बीजपुरुषे bījapuruṣe
बीजपुरुषयोः bījapuruṣayoḥ
बीजपुरुषेषु bījapuruṣeṣu