Sanskrit tools

Sanskrit declension


Declension of बीजपूर्ण bījapūrṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बीजपूर्णः bījapūrṇaḥ
बीजपूर्णौ bījapūrṇau
बीजपूर्णाः bījapūrṇāḥ
Vocative बीजपूर्ण bījapūrṇa
बीजपूर्णौ bījapūrṇau
बीजपूर्णाः bījapūrṇāḥ
Accusative बीजपूर्णम् bījapūrṇam
बीजपूर्णौ bījapūrṇau
बीजपूर्णान् bījapūrṇān
Instrumental बीजपूर्णेन bījapūrṇena
बीजपूर्णाभ्याम् bījapūrṇābhyām
बीजपूर्णैः bījapūrṇaiḥ
Dative बीजपूर्णाय bījapūrṇāya
बीजपूर्णाभ्याम् bījapūrṇābhyām
बीजपूर्णेभ्यः bījapūrṇebhyaḥ
Ablative बीजपूर्णात् bījapūrṇāt
बीजपूर्णाभ्याम् bījapūrṇābhyām
बीजपूर्णेभ्यः bījapūrṇebhyaḥ
Genitive बीजपूर्णस्य bījapūrṇasya
बीजपूर्णयोः bījapūrṇayoḥ
बीजपूर्णानाम् bījapūrṇānām
Locative बीजपूर्णे bījapūrṇe
बीजपूर्णयोः bījapūrṇayoḥ
बीजपूर्णेषु bījapūrṇeṣu