| Singular | Dual | Plural |
Nominative |
बीजफलकः
bījaphalakaḥ
|
बीजफलकौ
bījaphalakau
|
बीजफलकाः
bījaphalakāḥ
|
Vocative |
बीजफलक
bījaphalaka
|
बीजफलकौ
bījaphalakau
|
बीजफलकाः
bījaphalakāḥ
|
Accusative |
बीजफलकम्
bījaphalakam
|
बीजफलकौ
bījaphalakau
|
बीजफलकान्
bījaphalakān
|
Instrumental |
बीजफलकेन
bījaphalakena
|
बीजफलकाभ्याम्
bījaphalakābhyām
|
बीजफलकैः
bījaphalakaiḥ
|
Dative |
बीजफलकाय
bījaphalakāya
|
बीजफलकाभ्याम्
bījaphalakābhyām
|
बीजफलकेभ्यः
bījaphalakebhyaḥ
|
Ablative |
बीजफलकात्
bījaphalakāt
|
बीजफलकाभ्याम्
bījaphalakābhyām
|
बीजफलकेभ्यः
bījaphalakebhyaḥ
|
Genitive |
बीजफलकस्य
bījaphalakasya
|
बीजफलकयोः
bījaphalakayoḥ
|
बीजफलकानाम्
bījaphalakānām
|
Locative |
बीजफलके
bījaphalake
|
बीजफलकयोः
bījaphalakayoḥ
|
बीजफलकेषु
bījaphalakeṣu
|