Sanskrit tools

Sanskrit declension


Declension of बीजभूत bījabhūta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बीजभूतः bījabhūtaḥ
बीजभूतौ bījabhūtau
बीजभूताः bījabhūtāḥ
Vocative बीजभूत bījabhūta
बीजभूतौ bījabhūtau
बीजभूताः bījabhūtāḥ
Accusative बीजभूतम् bījabhūtam
बीजभूतौ bījabhūtau
बीजभूतान् bījabhūtān
Instrumental बीजभूतेन bījabhūtena
बीजभूताभ्याम् bījabhūtābhyām
बीजभूतैः bījabhūtaiḥ
Dative बीजभूताय bījabhūtāya
बीजभूताभ्याम् bījabhūtābhyām
बीजभूतेभ्यः bījabhūtebhyaḥ
Ablative बीजभूतात् bījabhūtāt
बीजभूताभ्याम् bījabhūtābhyām
बीजभूतेभ्यः bījabhūtebhyaḥ
Genitive बीजभूतस्य bījabhūtasya
बीजभूतयोः bījabhūtayoḥ
बीजभूतानाम् bījabhūtānām
Locative बीजभूते bījabhūte
बीजभूतयोः bījabhūtayoḥ
बीजभूतेषु bījabhūteṣu