| Singular | Dual | Plural |
Nominative |
बीजमातृका
bījamātṛkā
|
बीजमातृके
bījamātṛke
|
बीजमातृकाः
bījamātṛkāḥ
|
Vocative |
बीजमातृके
bījamātṛke
|
बीजमातृके
bījamātṛke
|
बीजमातृकाः
bījamātṛkāḥ
|
Accusative |
बीजमातृकाम्
bījamātṛkām
|
बीजमातृके
bījamātṛke
|
बीजमातृकाः
bījamātṛkāḥ
|
Instrumental |
बीजमातृकया
bījamātṛkayā
|
बीजमातृकाभ्याम्
bījamātṛkābhyām
|
बीजमातृकाभिः
bījamātṛkābhiḥ
|
Dative |
बीजमातृकायै
bījamātṛkāyai
|
बीजमातृकाभ्याम्
bījamātṛkābhyām
|
बीजमातृकाभ्यः
bījamātṛkābhyaḥ
|
Ablative |
बीजमातृकायाः
bījamātṛkāyāḥ
|
बीजमातृकाभ्याम्
bījamātṛkābhyām
|
बीजमातृकाभ्यः
bījamātṛkābhyaḥ
|
Genitive |
बीजमातृकायाः
bījamātṛkāyāḥ
|
बीजमातृकयोः
bījamātṛkayoḥ
|
बीजमातृकाणाम्
bījamātṛkāṇām
|
Locative |
बीजमातृकायाम्
bījamātṛkāyām
|
बीजमातृकयोः
bījamātṛkayoḥ
|
बीजमातृकासु
bījamātṛkāsu
|