| Singular | Dual | Plural |
Nominative |
बीजमुष्टिः
bījamuṣṭiḥ
|
बीजमुष्टी
bījamuṣṭī
|
बीजमुष्टयः
bījamuṣṭayaḥ
|
Vocative |
बीजमुष्टे
bījamuṣṭe
|
बीजमुष्टी
bījamuṣṭī
|
बीजमुष्टयः
bījamuṣṭayaḥ
|
Accusative |
बीजमुष्टिम्
bījamuṣṭim
|
बीजमुष्टी
bījamuṣṭī
|
बीजमुष्टीन्
bījamuṣṭīn
|
Instrumental |
बीजमुष्टिना
bījamuṣṭinā
|
बीजमुष्टिभ्याम्
bījamuṣṭibhyām
|
बीजमुष्टिभिः
bījamuṣṭibhiḥ
|
Dative |
बीजमुष्टये
bījamuṣṭaye
|
बीजमुष्टिभ्याम्
bījamuṣṭibhyām
|
बीजमुष्टिभ्यः
bījamuṣṭibhyaḥ
|
Ablative |
बीजमुष्टेः
bījamuṣṭeḥ
|
बीजमुष्टिभ्याम्
bījamuṣṭibhyām
|
बीजमुष्टिभ्यः
bījamuṣṭibhyaḥ
|
Genitive |
बीजमुष्टेः
bījamuṣṭeḥ
|
बीजमुष्ट्योः
bījamuṣṭyoḥ
|
बीजमुष्टीनाम्
bījamuṣṭīnām
|
Locative |
बीजमुष्टौ
bījamuṣṭau
|
बीजमुष्ट्योः
bījamuṣṭyoḥ
|
बीजमुष्टिषु
bījamuṣṭiṣu
|