Sanskrit tools

Sanskrit declension


Declension of बीजमुष्टि bījamuṣṭi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बीजमुष्टिः bījamuṣṭiḥ
बीजमुष्टी bījamuṣṭī
बीजमुष्टयः bījamuṣṭayaḥ
Vocative बीजमुष्टे bījamuṣṭe
बीजमुष्टी bījamuṣṭī
बीजमुष्टयः bījamuṣṭayaḥ
Accusative बीजमुष्टिम् bījamuṣṭim
बीजमुष्टी bījamuṣṭī
बीजमुष्टीः bījamuṣṭīḥ
Instrumental बीजमुष्ट्या bījamuṣṭyā
बीजमुष्टिभ्याम् bījamuṣṭibhyām
बीजमुष्टिभिः bījamuṣṭibhiḥ
Dative बीजमुष्टये bījamuṣṭaye
बीजमुष्ट्यै bījamuṣṭyai
बीजमुष्टिभ्याम् bījamuṣṭibhyām
बीजमुष्टिभ्यः bījamuṣṭibhyaḥ
Ablative बीजमुष्टेः bījamuṣṭeḥ
बीजमुष्ट्याः bījamuṣṭyāḥ
बीजमुष्टिभ्याम् bījamuṣṭibhyām
बीजमुष्टिभ्यः bījamuṣṭibhyaḥ
Genitive बीजमुष्टेः bījamuṣṭeḥ
बीजमुष्ट्याः bījamuṣṭyāḥ
बीजमुष्ट्योः bījamuṣṭyoḥ
बीजमुष्टीनाम् bījamuṣṭīnām
Locative बीजमुष्टौ bījamuṣṭau
बीजमुष्ट्याम् bījamuṣṭyām
बीजमुष्ट्योः bījamuṣṭyoḥ
बीजमुष्टिषु bījamuṣṭiṣu