Singular | Dual | Plural | |
Nominative |
बीजमुष्टिः
bījamuṣṭiḥ |
बीजमुष्टी
bījamuṣṭī |
बीजमुष्टयः
bījamuṣṭayaḥ |
Vocative |
बीजमुष्टे
bījamuṣṭe |
बीजमुष्टी
bījamuṣṭī |
बीजमुष्टयः
bījamuṣṭayaḥ |
Accusative |
बीजमुष्टिम्
bījamuṣṭim |
बीजमुष्टी
bījamuṣṭī |
बीजमुष्टीः
bījamuṣṭīḥ |
Instrumental |
बीजमुष्ट्या
bījamuṣṭyā |
बीजमुष्टिभ्याम्
bījamuṣṭibhyām |
बीजमुष्टिभिः
bījamuṣṭibhiḥ |
Dative |
बीजमुष्टये
bījamuṣṭaye बीजमुष्ट्यै bījamuṣṭyai |
बीजमुष्टिभ्याम्
bījamuṣṭibhyām |
बीजमुष्टिभ्यः
bījamuṣṭibhyaḥ |
Ablative |
बीजमुष्टेः
bījamuṣṭeḥ बीजमुष्ट्याः bījamuṣṭyāḥ |
बीजमुष्टिभ्याम्
bījamuṣṭibhyām |
बीजमुष्टिभ्यः
bījamuṣṭibhyaḥ |
Genitive |
बीजमुष्टेः
bījamuṣṭeḥ बीजमुष्ट्याः bījamuṣṭyāḥ |
बीजमुष्ट्योः
bījamuṣṭyoḥ |
बीजमुष्टीनाम्
bījamuṣṭīnām |
Locative |
बीजमुष्टौ
bījamuṣṭau बीजमुष्ट्याम् bījamuṣṭyām |
बीजमुष्ट्योः
bījamuṣṭyoḥ |
बीजमुष्टिषु
bījamuṣṭiṣu |