Sanskrit tools

Sanskrit declension


Declension of बीजयज्ञ bījayajña, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बीजयज्ञः bījayajñaḥ
बीजयज्ञौ bījayajñau
बीजयज्ञाः bījayajñāḥ
Vocative बीजयज्ञ bījayajña
बीजयज्ञौ bījayajñau
बीजयज्ञाः bījayajñāḥ
Accusative बीजयज्ञम् bījayajñam
बीजयज्ञौ bījayajñau
बीजयज्ञान् bījayajñān
Instrumental बीजयज्ञेन bījayajñena
बीजयज्ञाभ्याम् bījayajñābhyām
बीजयज्ञैः bījayajñaiḥ
Dative बीजयज्ञाय bījayajñāya
बीजयज्ञाभ्याम् bījayajñābhyām
बीजयज्ञेभ्यः bījayajñebhyaḥ
Ablative बीजयज्ञात् bījayajñāt
बीजयज्ञाभ्याम् bījayajñābhyām
बीजयज्ञेभ्यः bījayajñebhyaḥ
Genitive बीजयज्ञस्य bījayajñasya
बीजयज्ञयोः bījayajñayoḥ
बीजयज्ञानाम् bījayajñānām
Locative बीजयज्ञे bījayajñe
बीजयज्ञयोः bījayajñayoḥ
बीजयज्ञेषु bījayajñeṣu