| Singular | Dual | Plural |
Nominative |
बीजयज्ञः
bījayajñaḥ
|
बीजयज्ञौ
bījayajñau
|
बीजयज्ञाः
bījayajñāḥ
|
Vocative |
बीजयज्ञ
bījayajña
|
बीजयज्ञौ
bījayajñau
|
बीजयज्ञाः
bījayajñāḥ
|
Accusative |
बीजयज्ञम्
bījayajñam
|
बीजयज्ञौ
bījayajñau
|
बीजयज्ञान्
bījayajñān
|
Instrumental |
बीजयज्ञेन
bījayajñena
|
बीजयज्ञाभ्याम्
bījayajñābhyām
|
बीजयज्ञैः
bījayajñaiḥ
|
Dative |
बीजयज्ञाय
bījayajñāya
|
बीजयज्ञाभ्याम्
bījayajñābhyām
|
बीजयज्ञेभ्यः
bījayajñebhyaḥ
|
Ablative |
बीजयज्ञात्
bījayajñāt
|
बीजयज्ञाभ्याम्
bījayajñābhyām
|
बीजयज्ञेभ्यः
bījayajñebhyaḥ
|
Genitive |
बीजयज्ञस्य
bījayajñasya
|
बीजयज्ञयोः
bījayajñayoḥ
|
बीजयज्ञानाम्
bījayajñānām
|
Locative |
बीजयज्ञे
bījayajñe
|
बीजयज्ञयोः
bījayajñayoḥ
|
बीजयज्ञेषु
bījayajñeṣu
|