Sanskrit tools

Sanskrit declension


Declension of बीजरत्न bījaratna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बीजरत्नः bījaratnaḥ
बीजरत्नौ bījaratnau
बीजरत्नाः bījaratnāḥ
Vocative बीजरत्न bījaratna
बीजरत्नौ bījaratnau
बीजरत्नाः bījaratnāḥ
Accusative बीजरत्नम् bījaratnam
बीजरत्नौ bījaratnau
बीजरत्नान् bījaratnān
Instrumental बीजरत्नेन bījaratnena
बीजरत्नाभ्याम् bījaratnābhyām
बीजरत्नैः bījaratnaiḥ
Dative बीजरत्नाय bījaratnāya
बीजरत्नाभ्याम् bījaratnābhyām
बीजरत्नेभ्यः bījaratnebhyaḥ
Ablative बीजरत्नात् bījaratnāt
बीजरत्नाभ्याम् bījaratnābhyām
बीजरत्नेभ्यः bījaratnebhyaḥ
Genitive बीजरत्नस्य bījaratnasya
बीजरत्नयोः bījaratnayoḥ
बीजरत्नानाम् bījaratnānām
Locative बीजरत्ने bījaratne
बीजरत्नयोः bījaratnayoḥ
बीजरत्नेषु bījaratneṣu