| Singular | Dual | Plural |
Nominative |
बीजरेचनम्
bījarecanam
|
बीजरेचने
bījarecane
|
बीजरेचनानि
bījarecanāni
|
Vocative |
बीजरेचन
bījarecana
|
बीजरेचने
bījarecane
|
बीजरेचनानि
bījarecanāni
|
Accusative |
बीजरेचनम्
bījarecanam
|
बीजरेचने
bījarecane
|
बीजरेचनानि
bījarecanāni
|
Instrumental |
बीजरेचनेन
bījarecanena
|
बीजरेचनाभ्याम्
bījarecanābhyām
|
बीजरेचनैः
bījarecanaiḥ
|
Dative |
बीजरेचनाय
bījarecanāya
|
बीजरेचनाभ्याम्
bījarecanābhyām
|
बीजरेचनेभ्यः
bījarecanebhyaḥ
|
Ablative |
बीजरेचनात्
bījarecanāt
|
बीजरेचनाभ्याम्
bījarecanābhyām
|
बीजरेचनेभ्यः
bījarecanebhyaḥ
|
Genitive |
बीजरेचनस्य
bījarecanasya
|
बीजरेचनयोः
bījarecanayoḥ
|
बीजरेचनानाम्
bījarecanānām
|
Locative |
बीजरेचने
bījarecane
|
बीजरेचनयोः
bījarecanayoḥ
|
बीजरेचनेषु
bījarecaneṣu
|