Singular | Dual | Plural | |
Nominative |
बीजवत्
bījavat |
बीजवती
bījavatī |
बीजवन्ति
bījavanti |
Vocative |
बीजवत्
bījavat |
बीजवती
bījavatī |
बीजवन्ति
bījavanti |
Accusative |
बीजवत्
bījavat |
बीजवती
bījavatī |
बीजवन्ति
bījavanti |
Instrumental |
बीजवता
bījavatā |
बीजवद्भ्याम्
bījavadbhyām |
बीजवद्भिः
bījavadbhiḥ |
Dative |
बीजवते
bījavate |
बीजवद्भ्याम्
bījavadbhyām |
बीजवद्भ्यः
bījavadbhyaḥ |
Ablative |
बीजवतः
bījavataḥ |
बीजवद्भ्याम्
bījavadbhyām |
बीजवद्भ्यः
bījavadbhyaḥ |
Genitive |
बीजवतः
bījavataḥ |
बीजवतोः
bījavatoḥ |
बीजवताम्
bījavatām |
Locative |
बीजवति
bījavati |
बीजवतोः
bījavatoḥ |
बीजवत्सु
bījavatsu |