| Singular | Dual | Plural |
Nominative |
बीजवाहनः
bījavāhanaḥ
|
बीजवाहनौ
bījavāhanau
|
बीजवाहनाः
bījavāhanāḥ
|
Vocative |
बीजवाहन
bījavāhana
|
बीजवाहनौ
bījavāhanau
|
बीजवाहनाः
bījavāhanāḥ
|
Accusative |
बीजवाहनम्
bījavāhanam
|
बीजवाहनौ
bījavāhanau
|
बीजवाहनान्
bījavāhanān
|
Instrumental |
बीजवाहनेन
bījavāhanena
|
बीजवाहनाभ्याम्
bījavāhanābhyām
|
बीजवाहनैः
bījavāhanaiḥ
|
Dative |
बीजवाहनाय
bījavāhanāya
|
बीजवाहनाभ्याम्
bījavāhanābhyām
|
बीजवाहनेभ्यः
bījavāhanebhyaḥ
|
Ablative |
बीजवाहनात्
bījavāhanāt
|
बीजवाहनाभ्याम्
bījavāhanābhyām
|
बीजवाहनेभ्यः
bījavāhanebhyaḥ
|
Genitive |
बीजवाहनस्य
bījavāhanasya
|
बीजवाहनयोः
bījavāhanayoḥ
|
बीजवाहनानाम्
bījavāhanānām
|
Locative |
बीजवाहने
bījavāhane
|
बीजवाहनयोः
bījavāhanayoḥ
|
बीजवाहनेषु
bījavāhaneṣu
|