Sanskrit tools

Sanskrit declension


Declension of बीजविवृति bījavivṛti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बीजविवृतिः bījavivṛtiḥ
बीजविवृती bījavivṛtī
बीजविवृतयः bījavivṛtayaḥ
Vocative बीजविवृते bījavivṛte
बीजविवृती bījavivṛtī
बीजविवृतयः bījavivṛtayaḥ
Accusative बीजविवृतिम् bījavivṛtim
बीजविवृती bījavivṛtī
बीजविवृतीः bījavivṛtīḥ
Instrumental बीजविवृत्या bījavivṛtyā
बीजविवृतिभ्याम् bījavivṛtibhyām
बीजविवृतिभिः bījavivṛtibhiḥ
Dative बीजविवृतये bījavivṛtaye
बीजविवृत्यै bījavivṛtyai
बीजविवृतिभ्याम् bījavivṛtibhyām
बीजविवृतिभ्यः bījavivṛtibhyaḥ
Ablative बीजविवृतेः bījavivṛteḥ
बीजविवृत्याः bījavivṛtyāḥ
बीजविवृतिभ्याम् bījavivṛtibhyām
बीजविवृतिभ्यः bījavivṛtibhyaḥ
Genitive बीजविवृतेः bījavivṛteḥ
बीजविवृत्याः bījavivṛtyāḥ
बीजविवृत्योः bījavivṛtyoḥ
बीजविवृतीनाम् bījavivṛtīnām
Locative बीजविवृतौ bījavivṛtau
बीजविवृत्याम् bījavivṛtyām
बीजविवृत्योः bījavivṛtyoḥ
बीजविवृतिषु bījavivṛtiṣu