Sanskrit tools

Sanskrit declension


Declension of बीजवृक्ष bījavṛkṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बीजवृक्षः bījavṛkṣaḥ
बीजवृक्षौ bījavṛkṣau
बीजवृक्षाः bījavṛkṣāḥ
Vocative बीजवृक्ष bījavṛkṣa
बीजवृक्षौ bījavṛkṣau
बीजवृक्षाः bījavṛkṣāḥ
Accusative बीजवृक्षम् bījavṛkṣam
बीजवृक्षौ bījavṛkṣau
बीजवृक्षान् bījavṛkṣān
Instrumental बीजवृक्षेण bījavṛkṣeṇa
बीजवृक्षाभ्याम् bījavṛkṣābhyām
बीजवृक्षैः bījavṛkṣaiḥ
Dative बीजवृक्षाय bījavṛkṣāya
बीजवृक्षाभ्याम् bījavṛkṣābhyām
बीजवृक्षेभ्यः bījavṛkṣebhyaḥ
Ablative बीजवृक्षात् bījavṛkṣāt
बीजवृक्षाभ्याम् bījavṛkṣābhyām
बीजवृक्षेभ्यः bījavṛkṣebhyaḥ
Genitive बीजवृक्षस्य bījavṛkṣasya
बीजवृक्षयोः bījavṛkṣayoḥ
बीजवृक्षाणाम् bījavṛkṣāṇām
Locative बीजवृक्षे bījavṛkṣe
बीजवृक्षयोः bījavṛkṣayoḥ
बीजवृक्षेषु bījavṛkṣeṣu