| Singular | Dual | Plural |
Nominative |
बीजसंहृतिमत्
bījasaṁhṛtimat
|
बीजसंहृतिमती
bījasaṁhṛtimatī
|
बीजसंहृतिमन्ति
bījasaṁhṛtimanti
|
Vocative |
बीजसंहृतिमत्
bījasaṁhṛtimat
|
बीजसंहृतिमती
bījasaṁhṛtimatī
|
बीजसंहृतिमन्ति
bījasaṁhṛtimanti
|
Accusative |
बीजसंहृतिमत्
bījasaṁhṛtimat
|
बीजसंहृतिमती
bījasaṁhṛtimatī
|
बीजसंहृतिमन्ति
bījasaṁhṛtimanti
|
Instrumental |
बीजसंहृतिमता
bījasaṁhṛtimatā
|
बीजसंहृतिमद्भ्याम्
bījasaṁhṛtimadbhyām
|
बीजसंहृतिमद्भिः
bījasaṁhṛtimadbhiḥ
|
Dative |
बीजसंहृतिमते
bījasaṁhṛtimate
|
बीजसंहृतिमद्भ्याम्
bījasaṁhṛtimadbhyām
|
बीजसंहृतिमद्भ्यः
bījasaṁhṛtimadbhyaḥ
|
Ablative |
बीजसंहृतिमतः
bījasaṁhṛtimataḥ
|
बीजसंहृतिमद्भ्याम्
bījasaṁhṛtimadbhyām
|
बीजसंहृतिमद्भ्यः
bījasaṁhṛtimadbhyaḥ
|
Genitive |
बीजसंहृतिमतः
bījasaṁhṛtimataḥ
|
बीजसंहृतिमतोः
bījasaṁhṛtimatoḥ
|
बीजसंहृतिमताम्
bījasaṁhṛtimatām
|
Locative |
बीजसंहृतिमति
bījasaṁhṛtimati
|
बीजसंहृतिमतोः
bījasaṁhṛtimatoḥ
|
बीजसंहृतिमत्सु
bījasaṁhṛtimatsu
|