Sanskrit tools

Sanskrit declension


Declension of बीजसंचय bījasaṁcaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बीजसंचयः bījasaṁcayaḥ
बीजसंचयौ bījasaṁcayau
बीजसंचयाः bījasaṁcayāḥ
Vocative बीजसंचय bījasaṁcaya
बीजसंचयौ bījasaṁcayau
बीजसंचयाः bījasaṁcayāḥ
Accusative बीजसंचयम् bījasaṁcayam
बीजसंचयौ bījasaṁcayau
बीजसंचयान् bījasaṁcayān
Instrumental बीजसंचयेन bījasaṁcayena
बीजसंचयाभ्याम् bījasaṁcayābhyām
बीजसंचयैः bījasaṁcayaiḥ
Dative बीजसंचयाय bījasaṁcayāya
बीजसंचयाभ्याम् bījasaṁcayābhyām
बीजसंचयेभ्यः bījasaṁcayebhyaḥ
Ablative बीजसंचयात् bījasaṁcayāt
बीजसंचयाभ्याम् bījasaṁcayābhyām
बीजसंचयेभ्यः bījasaṁcayebhyaḥ
Genitive बीजसंचयस्य bījasaṁcayasya
बीजसंचययोः bījasaṁcayayoḥ
बीजसंचयानाम् bījasaṁcayānām
Locative बीजसंचये bījasaṁcaye
बीजसंचययोः bījasaṁcayayoḥ
बीजसंचयेषु bījasaṁcayeṣu