Sanskrit tools

Sanskrit declension


Declension of बीजसू bījasū, f.

Reference(s): Müller p. 103, §223 - .
SingularDualPlural
Nominative बीजसूः bījasūḥ
बीजस्वौ bījasvau
बीजस्वः bījasvaḥ
Vocative बीजसु bījasu
बीजस्वौ bījasvau
बीजस्वः bījasvaḥ
Accusative बीजस्वम् bījasvam
बीजस्वौ bījasvau
बीजस्वः bījasvaḥ
Instrumental बीजस्वा bījasvā
बीजसूभ्याम् bījasūbhyām
बीजसूभिः bījasūbhiḥ
Dative बीजस्वै bījasvai
बीजसूभ्याम् bījasūbhyām
बीजसूभ्यः bījasūbhyaḥ
Ablative बीजस्वाः bījasvāḥ
बीजसूभ्याम् bījasūbhyām
बीजसूभ्यः bījasūbhyaḥ
Genitive बीजस्वाः bījasvāḥ
बीजस्वोः bījasvoḥ
बीजसूनाम् bījasūnām
Locative बीजस्वाम् bījasvām
बीजस्वोः bījasvoḥ
बीजसूषु bījasūṣu