Sanskrit tools

Sanskrit declension


Declension of बीजसेक्तृ bījasektṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative बीजसेक्ता bījasektā
बीजसेक्तारौ bījasektārau
बीजसेक्तारः bījasektāraḥ
Vocative बीजसेक्तः bījasektaḥ
बीजसेक्तारौ bījasektārau
बीजसेक्तारः bījasektāraḥ
Accusative बीजसेक्तारम् bījasektāram
बीजसेक्तारौ bījasektārau
बीजसेक्तॄन् bījasektṝn
Instrumental बीजसेक्त्रा bījasektrā
बीजसेक्तृभ्याम् bījasektṛbhyām
बीजसेक्तृभिः bījasektṛbhiḥ
Dative बीजसेक्त्रे bījasektre
बीजसेक्तृभ्याम् bījasektṛbhyām
बीजसेक्तृभ्यः bījasektṛbhyaḥ
Ablative बीजसेक्तुः bījasektuḥ
बीजसेक्तृभ्याम् bījasektṛbhyām
बीजसेक्तृभ्यः bījasektṛbhyaḥ
Genitive बीजसेक्तुः bījasektuḥ
बीजसेक्त्रोः bījasektroḥ
बीजसेक्तॄणाम् bījasektṝṇām
Locative बीजसेक्तरि bījasektari
बीजसेक्त्रोः bījasektroḥ
बीजसेक्तृषु bījasektṛṣu