Singular | Dual | Plural | |
Nominative |
बीजहरा
bījaharā |
बीजहरे
bījahare |
बीजहराः
bījaharāḥ |
Vocative |
बीजहरे
bījahare |
बीजहरे
bījahare |
बीजहराः
bījaharāḥ |
Accusative |
बीजहराम्
bījaharām |
बीजहरे
bījahare |
बीजहराः
bījaharāḥ |
Instrumental |
बीजहरया
bījaharayā |
बीजहराभ्याम्
bījaharābhyām |
बीजहराभिः
bījaharābhiḥ |
Dative |
बीजहरायै
bījaharāyai |
बीजहराभ्याम्
bījaharābhyām |
बीजहराभ्यः
bījaharābhyaḥ |
Ablative |
बीजहरायाः
bījaharāyāḥ |
बीजहराभ्याम्
bījaharābhyām |
बीजहराभ्यः
bījaharābhyaḥ |
Genitive |
बीजहरायाः
bījaharāyāḥ |
बीजहरयोः
bījaharayoḥ |
बीजहराणाम्
bījaharāṇām |
Locative |
बीजहरायाम्
bījaharāyām |
बीजहरयोः
bījaharayoḥ |
बीजहरासु
bījaharāsu |